×

२८२. हे ईमान राखणाऱ्यांनो! जेव्हा तुम्ही आपसात एका ठराविक मुदतीकरिता एकमेकांशी उधार-उसनवारीचा 2:282 Marathi translation

Quran infoMarathiSurah Al-Baqarah ⮕ (2:282) ayat 282 in Marathi

2:282 Surah Al-Baqarah ayat 282 in Marathi (الماراثية)

Quran with Marathi translation - Surah Al-Baqarah ayat 282 - البَقَرَة - Page - Juz 3

﴿يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ إِذَا تَدَايَنتُم بِدَيۡنٍ إِلَىٰٓ أَجَلٖ مُّسَمّٗى فَٱكۡتُبُوهُۚ وَلۡيَكۡتُب بَّيۡنَكُمۡ كَاتِبُۢ بِٱلۡعَدۡلِۚ وَلَا يَأۡبَ كَاتِبٌ أَن يَكۡتُبَ كَمَا عَلَّمَهُ ٱللَّهُۚ فَلۡيَكۡتُبۡ وَلۡيُمۡلِلِ ٱلَّذِي عَلَيۡهِ ٱلۡحَقُّ وَلۡيَتَّقِ ٱللَّهَ رَبَّهُۥ وَلَا يَبۡخَسۡ مِنۡهُ شَيۡـٔٗاۚ فَإِن كَانَ ٱلَّذِي عَلَيۡهِ ٱلۡحَقُّ سَفِيهًا أَوۡ ضَعِيفًا أَوۡ لَا يَسۡتَطِيعُ أَن يُمِلَّ هُوَ فَلۡيُمۡلِلۡ وَلِيُّهُۥ بِٱلۡعَدۡلِۚ وَٱسۡتَشۡهِدُواْ شَهِيدَيۡنِ مِن رِّجَالِكُمۡۖ فَإِن لَّمۡ يَكُونَا رَجُلَيۡنِ فَرَجُلٞ وَٱمۡرَأَتَانِ مِمَّن تَرۡضَوۡنَ مِنَ ٱلشُّهَدَآءِ أَن تَضِلَّ إِحۡدَىٰهُمَا فَتُذَكِّرَ إِحۡدَىٰهُمَا ٱلۡأُخۡرَىٰۚ وَلَا يَأۡبَ ٱلشُّهَدَآءُ إِذَا مَا دُعُواْۚ وَلَا تَسۡـَٔمُوٓاْ أَن تَكۡتُبُوهُ صَغِيرًا أَوۡ كَبِيرًا إِلَىٰٓ أَجَلِهِۦۚ ذَٰلِكُمۡ أَقۡسَطُ عِندَ ٱللَّهِ وَأَقۡوَمُ لِلشَّهَٰدَةِ وَأَدۡنَىٰٓ أَلَّا تَرۡتَابُوٓاْ إِلَّآ أَن تَكُونَ تِجَٰرَةً حَاضِرَةٗ تُدِيرُونَهَا بَيۡنَكُمۡ فَلَيۡسَ عَلَيۡكُمۡ جُنَاحٌ أَلَّا تَكۡتُبُوهَاۗ وَأَشۡهِدُوٓاْ إِذَا تَبَايَعۡتُمۡۚ وَلَا يُضَآرَّ كَاتِبٞ وَلَا شَهِيدٞۚ وَإِن تَفۡعَلُواْ فَإِنَّهُۥ فُسُوقُۢ بِكُمۡۗ وَٱتَّقُواْ ٱللَّهَۖ وَيُعَلِّمُكُمُ ٱللَّهُۗ وَٱللَّهُ بِكُلِّ شَيۡءٍ عَلِيمٞ ﴾
[البَقَرَة: 282]

२८२. हे ईमान राखणाऱ्यांनो! जेव्हा तुम्ही आपसात एका ठराविक मुदतीकरिता एकमेकांशी उधार-उसनवारीचा व्यवहार कराल तर लिहून घेत जा आणी लिहणाऱ्याने अपसातला मामला न्यायासह लिहून द्यावा आणि लिहिणाऱ्याने लिहून देण्यास इन्कार करू नये, जसे अल्लाहने त्याला शिकविले आहे तसे त्यानेदेखील लिहून दिले पाहिजे आणि ज्याच्यावर हक्क देणे बंधनकारक आहे त्याने स्वतः सांगून लिहवून घ्यावे आणि आपल्या अल्लाहचे भय राखावे, जो त्याचा पानलकर्ता आहे. आणि हक्क-अधिकारात काहीही घटवू किंवा कमी करू नये, मात्र ज्या माणसावर हक्क बंधनकारक असतील आणि तो नादान असेल किंवा कमजोर असेल किंवा लिहून घेण्याची शक्ती राखत नसेल तर त्याच्यातर्फे त्याच्या कारभारी किंवा वारसदाराने न्यायासह लिहून द्यावे आणि आपल्यामधून दोन पुरुषांना साक्षी करून घ्या. जर दोन पुरुष उपलब्ध नसतील तर एक पुरुष आणि दोन स्त्रिया ज्यांना तुम्ही साक्षी म्हणून पसंत कराल, अशासाठी की एकीला विसर पडल्यास दुसरीनेे आठवण करून द्यावी. आणि साक्ष देणाऱ्यांनी, जेव्हा त्यांना बोलविले जावे, आले पाहिजे. येण्यास इन्कार करू नये. आणि कर्ज, ज्याची मुदत निश्चित आहे, मग ते लहान असो किंवा मोठे लिहिण्यात आळस करू नका, सर्वश्रेष्ठ अल्लाहजवळ ही गोष्ट फार न्यायसंगत आहे, आणि साक्ष यथायोग्य राखणारी आणि शंका-संवशयापासूनही वाचविणारी आहे. आता ही गोष्ट वेगळी की तो व्यवहार रोख व्यापाराच्या स्वरूपात असेल, जे आपसात देणे-घेणे कराल तर तो न लिहिण्यात तुमच्यावर काही गुन्हा नाही. खरेदी-विक्री करतेवेळीही साक्षीदार ठरवून घेत जा आणि (लक्षात ठेवा) ना तर लिहिणाऱ्याला नुकसान पोहोचविले जावे आणि ना साक्षीदारांना आणि जर तुम्ही असे कराल तर ही तुमची उघड अवज्ञा आहे. अल्लाहचे भय राखा. अल्लाह तुम्हाला ताकीद करत आहे आणि अल्लाह सर्व काही जाणणारा आहे

❮ Previous Next ❯

ترجمة: ياأيها الذين آمنوا إذا تداينتم بدين إلى أجل مسمى فاكتبوه وليكتب بينكم, باللغة الماراثية

﴿ياأيها الذين آمنوا إذا تداينتم بدين إلى أجل مسمى فاكتبوه وليكتب بينكم﴾ [البَقَرَة: 282]

Muhammad Shafi I Ansari
He imana rakhanaryanno! Jevha tumhi apasata eka tharavika mudatikarita ekamekansi udhara-usanavarica vyavahara karala tara lihuna gheta ja ani lihanaryane apasatala mamala n'yayasaha lihuna dyava ani lihinaryane lihuna denyasa inkara karu naye, jase allahane tyala sikavile ahe tase tyanedekhila lihuna dile pahije ani jyacyavara hakka dene bandhanakaraka ahe tyane svatah sanguna lihavuna ghyave ani apalya allahace bhaya rakhave, jo tyaca panalakarta ahe. Ani hakka-adhikarata kahihi ghatavu kinva kami karu naye, matra jya manasavara hakka bandhanakaraka asatila ani to nadana asela kinva kamajora asela kinva lihuna ghenyaci sakti rakhata nasela tara tyacyatarphe tyacya karabhari kinva varasadarane n'yayasaha lihuna dyave ani apalyamadhuna dona purusanna saksi karuna ghya. Jara dona purusa upalabdha nasatila tara eka purusa ani dona striya jyanna tumhi saksi mhanuna pasanta karala, asasathi ki ekila visara padalyasa dusarinee athavana karuna dyavi. Ani saksa denaryanni, jevha tyanna bolavile jave, ale pahije. Yenyasa inkara karu naye. Ani karja, jyaci mudata niscita ahe, maga te lahana aso kinva mothe lihinyata alasa karu naka, sarvasrestha allahajavala hi gosta phara n'yayasangata ahe, ani saksa yathayogya rakhanari ani sanka-sanvasayapasunahi vacavinari ahe. Ata hi gosta vegali ki to vyavahara rokha vyaparacya svarupata asela, je apasata dene-ghene karala tara to na lihinyata tumacyavara kahi gunha nahi. Kharedi-vikri karatevelihi saksidara tharavuna gheta ja ani (laksata theva) na tara lihinaryala nukasana pohocavile jave ani na saksidaranna ani jara tumhi ase karala tara hi tumaci ughada avajna ahe. Allahace bhaya rakha. Allaha tumhala takida karata ahe ani allaha sarva kahi jananara ahe
Muhammad Shafi I Ansari
Hē īmāna rākhaṇāṟyānnō! Jēvhā tumhī āpasāta ēkā ṭharāvika mudatīkaritā ēkamēkānśī udhāra-usanavārīcā vyavahāra karāla tara lihūna ghēta jā āṇī lihaṇāṟyānē apasātalā māmalā n'yāyāsaha lihūna dyāvā āṇi lihiṇāṟyānē lihūna dēṇyāsa inkāra karū nayē, jasē allāhanē tyālā śikavilē āhē tasē tyānēdēkhīla lihūna dilē pāhijē āṇi jyācyāvara hakka dēṇē bandhanakāraka āhē tyānē svataḥ sāṅgūna lihavūna ghyāvē āṇi āpalyā allāhacē bhaya rākhāvē, jō tyācā pānalakartā āhē. Āṇi hakka-adhikārāta kāhīhī ghaṭavū kinvā kamī karū nayē, mātra jyā māṇasāvara hakka bandhanakāraka asatīla āṇi tō nādāna asēla kinvā kamajōra asēla kinvā lihūna ghēṇyācī śaktī rākhata nasēla tara tyācyātarphē tyācyā kārabhārī kinvā vārasadārānē n'yāyāsaha lihūna dyāvē āṇi āpalyāmadhūna dōna puruṣānnā sākṣī karūna ghyā. Jara dōna puruṣa upalabdha nasatīla tara ēka puruṣa āṇi dōna striyā jyānnā tumhī sākṣī mhaṇūna pasanta karāla, aśāsāṭhī kī ēkīlā visara paḍalyāsa dusarīnēē āṭhavaṇa karūna dyāvī. Āṇi sākṣa dēṇāṟyānnī, jēvhā tyānnā bōlavilē jāvē, ālē pāhijē. Yēṇyāsa inkāra karū nayē. Āṇi karja, jyācī mudata niścita āhē, maga tē lahāna asō kinvā mōṭhē lihiṇyāta āḷasa karū nakā, sarvaśrēṣṭha allāhajavaḷa hī gōṣṭa phāra n'yāyasaṅgata āhē, āṇi sākṣa yathāyōgya rākhaṇārī āṇi śaṅkā-sanvaśayāpāsūnahī vācaviṇārī āhē. Ātā hī gōṣṭa vēgaḷī kī tō vyavahāra rōkha vyāpārācyā svarūpāta asēla, jē āpasāta dēṇē-ghēṇē karāla tara tō na lihiṇyāta tumacyāvara kāhī gunhā nāhī. Kharēdī-vikrī karatēvēḷīhī sākṣīdāra ṭharavūna ghēta jā āṇi (lakṣāta ṭhēvā) nā tara lihiṇāṟyālā nukasāna pōhōcavilē jāvē āṇi nā sākṣīdārānnā āṇi jara tumhī asē karāla tara hī tumacī ughaḍa avajñā āhē. Allāhacē bhaya rākhā. Allāha tumhālā tākīda karata āhē āṇi allāha sarva kāhī jāṇaṇārā āhē
❮ Previous Next ❯

Verse in more languages

Transliteration Bangla Bosnian German English Persian French Hindi Indonesian Kazakh Dutch Russian Spanish Turkish Urdu Uzbek