×

७३. आम्ही (या आशेने) आपल्या पालनकर्त्यावर ईमान राखले की त्याने आमचे अपराध 20:73 Marathi translation

Quran infoMarathiSurah Ta-Ha ⮕ (20:73) ayat 73 in Marathi

20:73 Surah Ta-Ha ayat 73 in Marathi (الماراثية)

Quran with Marathi translation - Surah Ta-Ha ayat 73 - طه - Page - Juz 16

﴿إِنَّآ ءَامَنَّا بِرَبِّنَا لِيَغۡفِرَ لَنَا خَطَٰيَٰنَا وَمَآ أَكۡرَهۡتَنَا عَلَيۡهِ مِنَ ٱلسِّحۡرِۗ وَٱللَّهُ خَيۡرٞ وَأَبۡقَىٰٓ ﴾
[طه: 73]

७३. आम्ही (या आशेने) आपल्या पालनकर्त्यावर ईमान राखले की त्याने आमचे अपराध माफ करावेत आणि प्रामुख्याने जादूगारी (चे पाप) जे काही तू आमच्याकडून विवशतेने करवून घेतले आहे. अल्लाहच सर्वांत उत्तम आणि सदैव काळ राहणारा (चिरस्थायी) आहे

❮ Previous Next ❯

ترجمة: إنا آمنا بربنا ليغفر لنا خطايانا وما أكرهتنا عليه من السحر والله, باللغة الماراثية

﴿إنا آمنا بربنا ليغفر لنا خطايانا وما أكرهتنا عليه من السحر والله﴾ [طه: 73]

Muhammad Shafi I Ansari
Amhi (ya asene) apalya palanakartyavara imana rakhale ki tyane amace aparadha mapha karaveta ani pramukhyane jadugari (ce papa) je kahi tu amacyakaduna vivasatene karavuna ghetale ahe. Allahaca sarvanta uttama ani sadaiva kala rahanara (cirasthayi) ahe
Muhammad Shafi I Ansari
Āmhī (yā āśēnē) āpalyā pālanakartyāvara īmāna rākhalē kī tyānē āmacē aparādha māpha karāvēta āṇi prāmukhyānē jādūgārī (cē pāpa) jē kāhī tū āmacyākaḍūna vivaśatēnē karavūna ghētalē āhē. Allāhaca sarvānta uttama āṇi sadaiva kāḷa rāhaṇārā (cirasthāyī) āhē
❮ Previous Next ❯

Verse in more languages

Transliteration Bangla Bosnian German English Persian French Hindi Indonesian Kazakh Dutch Russian Spanish Turkish Urdu Uzbek