×

७५. बरे काय कारण आहे की तुम्ही अल्लाहच्या मार्गात आणि त्या दुर्बल 4:75 Marathi translation

Quran infoMarathiSurah An-Nisa’ ⮕ (4:75) ayat 75 in Marathi

4:75 Surah An-Nisa’ ayat 75 in Marathi (الماراثية)

Quran with Marathi translation - Surah An-Nisa’ ayat 75 - النِّسَاء - Page - Juz 5

﴿وَمَا لَكُمۡ لَا تُقَٰتِلُونَ فِي سَبِيلِ ٱللَّهِ وَٱلۡمُسۡتَضۡعَفِينَ مِنَ ٱلرِّجَالِ وَٱلنِّسَآءِ وَٱلۡوِلۡدَٰنِ ٱلَّذِينَ يَقُولُونَ رَبَّنَآ أَخۡرِجۡنَا مِنۡ هَٰذِهِ ٱلۡقَرۡيَةِ ٱلظَّالِمِ أَهۡلُهَا وَٱجۡعَل لَّنَا مِن لَّدُنكَ وَلِيّٗا وَٱجۡعَل لَّنَا مِن لَّدُنكَ نَصِيرًا ﴾
[النِّسَاء: 75]

७५. बरे काय कारण आहे की तुम्ही अल्लाहच्या मार्गात आणि त्या दुर्बल पुरुष स्त्रिया आणि लहान लहान बालकांच्या सुटकेकरिता न लढावे? जे अशा प्रकारे दुआ (प्रार्थना) करीत आहेत की हे आमच्या पालनहार! या अत्याचारी लोकांच्या वस्तीतून आम्हाला बाहेर काढआणि आमच्यासाठी स्वतः आपल्यातर्फे एखादा हिमायती (समर्थक निश्चित कर, आणि आमच्यासाठी विशेषरित्या आपल्यातर्फे मदत करणारा पाठव)

❮ Previous Next ❯

ترجمة: وما لكم لا تقاتلون في سبيل الله والمستضعفين من الرجال والنساء والولدان, باللغة الماراثية

﴿وما لكم لا تقاتلون في سبيل الله والمستضعفين من الرجال والنساء والولدان﴾ [النِّسَاء: 75]

Muhammad Shafi I Ansari
Bare kaya karana ahe ki tumhi allahacya margata ani tya durbala purusa striya ani lahana lahana balakancya sutakekarita na ladhave? Je asa prakare du'a (prarthana) karita aheta ki he amacya palanahara! Ya atyacari lokancya vastituna amhala bahera kadha'ani amacyasathi svatah apalyatarphe ekhada himayati (samarthaka niscita kara, ani amacyasathi visesaritya apalyatarphe madata karanara pathava)
Muhammad Shafi I Ansari
Barē kāya kāraṇa āhē kī tumhī allāhacyā mārgāta āṇi tyā durbala puruṣa striyā āṇi lahāna lahāna bālakān̄cyā suṭakēkaritā na laḍhāvē? Jē aśā prakārē du'ā (prārthanā) karīta āhēta kī hē āmacyā pālanahāra! Yā atyācārī lōkān̄cyā vastītūna āmhālā bāhēra kāḍha'āṇi āmacyāsāṭhī svataḥ āpalyātarphē ēkhādā himāyatī (samarthaka niścita kara, āṇi āmacyāsāṭhī viśēṣarityā āpalyātarphē madata karaṇārā pāṭhava)
❮ Previous Next ❯

Verse in more languages

Transliteration Bangla Bosnian German English Persian French Hindi Indonesian Kazakh Dutch Russian Spanish Turkish Urdu Uzbek