×

५५. आणि इन्कारी (काफिर) लोक अल्लाहच्या वहयीबाबत नेहमी संशयग्रस्तच राहतील, येथपर्यंत की 22:55 Marathi translation

Quran infoMarathiSurah Al-hajj ⮕ (22:55) ayat 55 in Marathi

22:55 Surah Al-hajj ayat 55 in Marathi (الماراثية)

Quran with Marathi translation - Surah Al-hajj ayat 55 - الحج - Page - Juz 17

﴿وَلَا يَزَالُ ٱلَّذِينَ كَفَرُواْ فِي مِرۡيَةٖ مِّنۡهُ حَتَّىٰ تَأۡتِيَهُمُ ٱلسَّاعَةُ بَغۡتَةً أَوۡ يَأۡتِيَهُمۡ عَذَابُ يَوۡمٍ عَقِيمٍ ﴾
[الحج: 55]

५५. आणि इन्कारी (काफिर) लोक अल्लाहच्या वहयीबाबत नेहमी संशयग्रस्तच राहतील, येथपर्यंत की अचानक त्यांच्या डोक्यावर कयामत येऊन पोहचावी किंवा त्यांच्याजवळ त्या दिवसाची शिक्षा- यातना येऊन पोहचावी, ज्यात किंचितही भलाई नाही

❮ Previous Next ❯

ترجمة: ولا يزال الذين كفروا في مرية منه حتى تأتيهم الساعة بغتة أو, باللغة الماراثية

﴿ولا يزال الذين كفروا في مرية منه حتى تأتيهم الساعة بغتة أو﴾ [الحج: 55]

Muhammad Shafi I Ansari
Ani inkari (kaphira) loka allahacya vahayibabata nehami sansayagrastaca rahatila, yethaparyanta ki acanaka tyancya dokyavara kayamata ye'una pohacavi kinva tyancyajavala tya divasaci siksa- yatana ye'una pohacavi, jyata kincitahi bhala'i nahi
Muhammad Shafi I Ansari
Āṇi inkārī (kāphira) lōka allāhacyā vahayībābata nēhamī sanśayagrastaca rāhatīla, yēthaparyanta kī acānaka tyān̄cyā ḍōkyāvara kayāmata yē'ūna pōhacāvī kinvā tyān̄cyājavaḷa tyā divasācī śikṣā- yātanā yē'ūna pōhacāvī, jyāta kin̄citahī bhalā'ī nāhī
❮ Previous Next ❯

Verse in more languages

Transliteration Bangla Bosnian German English Persian French Hindi Indonesian Kazakh Dutch Russian Spanish Turkish Urdu Uzbek